वांछित मन्त्र चुनें

ह॒तं च॒ शत्रू॒न्यत॑तं च मि॒त्रिण॑: प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् । स॒जोष॑सा उ॒षसा॒ सूर्ये॑ण॒ चोर्जं॑ नो धत्तमश्विना ॥

अंग्रेज़ी लिप्यंतरण

hataṁ ca śatrūn yatataṁ ca mitriṇaḥ prajāṁ ca dhattaṁ draviṇaṁ ca dhattam | sajoṣasā uṣasā sūryeṇa corjaṁ no dhattam aśvinā ||

पद पाठ

ह॒तम् । च॒ । शत्रू॑न् । यत॑तम् । च॒ । मि॒त्रिणः॑ । प्र॒ऽजाम् । च॒ । ध॒त्तम् । द्रवि॑णम् । च॒ । ध॒त्त॒म् । स॒ऽजोष॑सौ । उ॒षसा॑ । सूर्ये॑ण । च॒ । सोम॑म् । पि॒ब॒त॒म् । अ॒श्वि॒ना॒ ॥ ८.३५.१२

ऋग्वेद » मण्डल:8» सूक्त:35» मन्त्र:12 | अष्टक:6» अध्याय:3» वर्ग:15» मन्त्र:6 | मण्डल:8» अनुवाक:5» मन्त्र:12


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे राजन् ! तथा हे मन्त्रिदल ! आप (शत्रून्) शत्रुओं को (हतम्) विनष्ट करें (च) और (मित्रिणः) मैत्रीयुक्त पुरुषों के निकट (यततम्) जाया करें। शेष पूर्ववत् ॥१२॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे राजानौ ! युवाम्। शत्रून् हतं=हिंस्तम्। च पुनः। मित्रिणो मैत्रीयुक्तांश्च पुरुषान्। यततञ्च गच्छतञ्च। व्याख्यातमन्यत् ॥१२॥